Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - अन्त् (Samskrit Dhaturoop - ant)

अन्त्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्तति अन्ततः अन्तन्ति
मध्यमपुरुषः अन्तसि अन्तथः अन्तथ
उत्तमपुरुषः अन्तामि अन्तावः अन्तामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनन्त आनन्ततुः आनन्तुः
मध्यमपुरुषः आनन्तिथ आनन्तथुः आनन्त
उत्तमपुरुषः आनन्त आनन्तिव आनन्तिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्तिता अन्तितारौ अन्तितारः
मध्यमपुरुषः अन्तितासि अन्तितास्थः अन्तितास्थ
उत्तमपुरुषः अन्तितास्मि अन्तितास्वः अन्तितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्तिष्यति अन्तिष्यतः अन्तिष्यन्ति
मध्यमपुरुषः अन्तिष्यसि अन्तिष्यथः अन्तिष्यथ
उत्तमपुरुषः अन्तिष्यामि अन्तिष्यावः अन्तिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्ततात्, अन्तताद्, अन्ततु अन्तताम् अन्तन्तु
मध्यमपुरुषः अन्त, अन्ततात्, अन्तताद् अन्ततम् अन्तत
उत्तमपुरुषः अन्तानि अन्ताव अन्ताम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्तत्, आन्तद् आन्तताम् आन्तन्
मध्यमपुरुषः आन्तः आन्ततम् आन्तत
उत्तमपुरुषः आन्तम् आन्ताव आन्ताम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्तेत्, अन्तेद् अन्तेताम् अन्तेयुः
मध्यमपुरुषः अन्तेः अन्तेतम् अन्तेत
उत्तमपुरुषः अन्तेयम् अन्तेव अन्तेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्त्यात्, अन्त्याद् अन्त्यास्ताम् अन्त्यासुः
मध्यमपुरुषः अन्त्याः अन्त्यास्तम् अन्त्यास्त
उत्तमपुरुषः अन्त्यासम् अन्त्यास्व अन्त्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्तीत्, आन्तीद् आन्तिष्टाम् आन्तिषुः
मध्यमपुरुषः आन्तीः आन्तिष्टम् आन्तिष्ट
उत्तमपुरुषः आन्तिषम् आन्तिष्व आन्तिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्तिष्यत्, आन्तिष्यद् आन्तिष्यताम् आन्तिष्यन्
मध्यमपुरुषः आन्तिष्यः आन्तिष्यतम् आन्तिष्यत
उत्तमपुरुषः आन्तिष्यम् आन्तिष्याव आन्तिष्याम