Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary).

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

नवीनतम प्रविष्टियाँ (Latest entries)

शब्द (पद​) ITRANS IAST
शिक्षणसंस्थाम् shikShaNasaMsthAm śikṣaṇasaṃsthām
एकां / एकाम् ekAM ekāṃ
राष्ट्रपतिपुरस्कारं / राष्ट्रपतिपुरस्कारम् rAShTrapatipuraskAraM rāṣṭrapatipuraskāraṃ
स्वाधीनतासङ्ग्रामः svAdhInatAsa~NgrAmaH svādhīnatāsaṅgrāmaḥ
मुख्यनिर्वाचनायुक्तः mukhyanirvAchanAyuktaH mukhyanirvācanāyuktaḥ
वर्तमानः vartamAnaH vartamānaḥ
वेदिकायां / वेदिकायाम् vedikAyAM vedikāyāṃ
सम्पादयितुम् sampAdayitum sampādayitum
उक्तवती uktavatI uktavatī
पृष्टवती pRRiShTavatI pṛṣṭavatī
उपराष्ट्रपतिः uparAShTrapatiH uparāṣṭrapatiḥ
परिणेष्यसि pariNeShyasi pariṇeṣyasi
परिणेष्यामि pariNeShyAmi pariṇeṣyāmi
मयूरीं / मयूरीम् mayUrIM mayūrīṃ
मयूरी mayUrI mayūrī
महासरोवरः mahAsarovaraH mahāsarovaraḥ
अरण्यम् araNyam araṇyam
विशालम् vishAlam viśālam
हिन्दुमहासागरे hindumahAsAgare hindumahāsāgare
सागरे sAgare sāgare
मालदीवदेशः mAladIvadeshaH māladīvadeśaḥ
लौहपुरुषस्य lauhapuruShasya lauhapuruṣasya
मूर्तिः mUrtiH mūrtiḥ
एकतामूर्तिः ekatAmUrtiH ekatāmūrtiḥ
कीदृशी kIdRRishI kīdṛśī
ग्रामप्रमुखस्य grAmapramukhasya grāmapramukhasya
घटान् ghaTAn ghaṭān
प्रत्यागच्छति pratyAgachChati pratyāgacchati
सप्तदिनानि saptadinAni saptadināni
परिपालय paripAlaya paripālaya
दुग्धदोहनव्यवस्थाञ्च dugdhadohanavyavasthA~ncha dugdhadohanavyavasthāñca
व्यवस्थां / व्यवस्थाम् vyavasthAM vyavasthāṃ
गृह gRRiha gṛha
प्रत्यागमिष्यामः pratyAgamiShyAmaH pratyāgamiṣyāmaḥ
सप्ताहान्ते saptAhAnte saptāhānte
औचित्यं / औचित्यम् auchityaM aucityaṃ
तवागमनस्य tavAgamanasya tavāgamanasya