संस्कृत वार्तालाप (Samskrit Conversation)
Click here to watch instructional video and learn how to make the most out of संस्कृत वार्तालाप (Samskrit Conversation).
इस संस्कृत वार्तालाप खण्ड में संस्कृत भाषा में विभिन्न विषयों पर वार्तालापिक पाठ दिया गया है। इसमें विभिन्न विषयों पर वार्तालाप शामिल है। विस्तृत पृष्ठ देखने के लिए शीर्षक पर क्लिक करें। विस्तृत पृष्ठ पर पाठ शब्दों पर क्लिक करके अर्थ देख सकते हैं।
This Sanskrit Conversation section contains conversational texts in the Sanskrit language that are easy and natural to use. It includes conversations on various topics. Click on the title to view the detail page. The text words are clickable on the detail page to view the meanings.
शीर्षक | ITRANS | IAST |
---|---|---|
विश्व संस्कृतदिनस्य शुभकामना: | vishva saMskRRitadinasya shubhakAmanA | viśva saṃskṛtadinasya śubhakāmanā |
गृहं रिक्तं पित्रा विना | gRRihaM riktaM pitrA vinA | gṛhaṃ riktaṃ pitrā vinā |
पितृदिनस्य शुभकामनाः | pitRRidinasya shubhakAmanAH | pitṛdinasya śubhakāmanāḥ |
जलसङ्कटः एवं समाधानम् | jalasa~NkaTaH evaM samAdhAnam | jalasaṅkaṭaḥ evaṃ samādhānam |
अक्षरधाममन्दिरस्य प्राङ्गणम् | akSharadhAmamandirasya prA~NgaNam | akṣaradhāmamandirasya prāṅgaṇam |
राम् प्रसाद् बिस्मिल् | rAm prasAd bismil | rām prasād bismil |
भारतीया-संस्कृतिः | bhAratIyAsaMskRRitiH | bhāratīyāsaṃskṛtiḥ |
लाभप्रदाः महासमुद्राः | lAbhapradAH mahAsamudrAH | lābhapradāḥ mahāsamudrāḥ |
विश्व-महासमुद्र-दिवसः | vishvamahAsamudradivasaH | viśvamahāsamudradivasaḥ |
अयोध्यायां श्रीराममंदिरस्य प्रतिष्ठा | ayodhyAyAM shrIrAmamaMdirasya pratiShThA | ayodhyāyāṃ śrīrāmamaṃdirasya pratiṣṭhā |
अस्माकं जीवने वृक्षस्य उपयोगिता | asmAkaM jIvane vRRikShasya upayogitA | asmākaṃ jīvane vṛkṣasya upayogitā |
पर्यावरणस्य रक्षणाय संकल्पः | paryAvaraNasya rakShaNAya saMkalpaH | paryāvaraṇasya rakṣaṇāya saṃkalpaḥ |
ग्रीष्मावकाशे मातामह्याः गृहगमनम् | grIShmAvakAshe mAtAmahyAH gRRihagamanam | grīṣmāvakāśe mātāmahyāḥ gṛhagamanam |
यात्रायाः अनुभवः | yAtrAyAH anubhavaH | yātrāyāḥ anubhavaḥ |
विश्वे भारतस्य वैशिष्ट्यम् | vishve bhAratasya vaishiShTyam | viśve bhāratasya vaiśiṣṭyam |
भारत-पाकिस्तानयोः मध्ये युद्धस्थितिः | bhAratapAkistAnayoH madhye yuddhasthitiH | bhāratapākistānayoḥ madhye yuddhasthitiḥ |
आरोग्याय योगः | ArogyAya yogaH | ārogyāya yogaḥ |
रोगेभ्यः रक्षणम् एवं निद्रायाः महत्ता | rogebhyaH rakShaNam evaM nidrAyAH mahattA | rogebhyaḥ rakṣaṇam evaṃ nidrāyāḥ mahattā |
क्रीडायाः महत्वम् | krIDAyAH mahatvam | krīḍāyāḥ mahatvam |
संस्कृत में संवाद (द्वयोः अध्यापकयोः मध्ये) | saMskRRita meM saMvAda dvayoH adhyApakayoH madhye | saṃskṛta meṃ saṃvāda dvayoḥ adhyāpakayoḥ madhye |
बछेन्द्रीपालमहाभागा | baChendrIpAlamahAbhAgA | bachendrīpālamahābhāgā |
परीक्षा अनन्तरं गृहगमनस्य योजना | parIkShA anantaraM gRRihagamanasya yojanA | parīkṣā anantaraṃ gṛhagamanasya yojanā |
मम माता देवता | mama mAtA devatA | mama mātā devatā |
रविवासरस्य अवकाशः | ravivAsarasya avakAshaH | ravivāsarasya avakāśaḥ |
महती उष्णता | mahatI uShNatA | mahatī uṣṇatā |
अयोध्यायाः श्रीरामन्दिरम् | ayodhyAyAH shrIrAmandiram | ayodhyāyāḥ śrīrāmandiram |
ग्रन्थालयस्य महत्वम् | granthAlayasya mahatvam | granthālayasya mahatvam |
गृहे एव ग्रीष्मावकाश-यापनस्य योजना | gRRihe eva grIShmAvakAshayApanasya yojanA | gṛhe eva grīṣmāvakāśayāpanasya yojanā |
ग्रीष्मावकाशे भ्रमण-योजना | grIShmAvakAshe bhramaNayojanA | grīṣmāvakāśe bhramaṇayojanā |
छत्रपति-सम्भाजि-भोसले-महाराजस्य जन्मजयन्ती | ChatrapatisambhAjibhosalemahArAjasya janmajayantI | chatrapatisambhājibhosalemahārājasya janmajayantī |
मातृदिवसः | mAtRRidivasaH | mātṛdivasaḥ |
यात्रिकयोः संवादः | yAtrikayoH saMvAdaH | yātrikayoḥ saṃvādaḥ |
गुरु-शिष्ययोः संवादः नरसिंहजयन्ती | gurushiShyayoH saMvAdaH narasiMhajayantI | guruśiṣyayoḥ saṃvādaḥ narasiṃhajayantī |
कबीरदासस्य विषये संवादः | kabIradAsasya viShaye saMvAdaH | kabīradāsasya viṣaye saṃvādaḥ |
महाराणाप्रतापः | mahArANApratApaH | mahārāṇāpratāpaḥ |
संवादः- गगन् नारङ्गः | saMvAdaH gagan nAra~NgaH | saṃvādaḥ gagan nāraṅgaḥ |
संवादः - स्वामी रामसमर्थदासः | saMvAdaH svAmI rAmasamarthadAsaH | saṃvādaḥ svāmī rāmasamarthadāsaḥ |
काशीहिन्दूविश्वविद्यालयः | kAshIhindUvishvavidyAlayaH | kāśīhindūviśvavidyālayaḥ |
मथुरा यात्रा | mathurA yAtrA | mathurā yātrā |
उपवने मित्रयोः मेलनम् | upavane mitrayoH melanam | upavane mitrayoḥ melanam |
मित्रयोः संवादः | mitrayoH saMvAdaH | mitrayoḥ saṃvādaḥ |
आदिशङ्कराचार्यः | Adisha~NkarAchAryaH | ādiśaṅkarācāryaḥ |
संस्कृतसंवादः परशुरामजयन्ती | saMskRRitasaMvAdaH parashurAmajayantI | saṃskṛtasaṃvādaḥ paraśurāmajayantī |
अध्यापक-छात्रयोः संवादः- | adhyApakaChAtrayoH saMvAdaH | adhyāpakachātrayoḥ saṃvādaḥ |
परीक्षाविषयक मित्रयोः संवादः - | parIkShAviShayaka mitrayoH saMvAdaH | parīkṣāviṣayaka mitrayoḥ saṃvādaḥ |
विश्वनाथमन्दिरदर्शनस्य अनुभूतिः | vishvanAthamandiradarshanasya anubhUtiH | viśvanāthamandiradarśanasya anubhūtiḥ |
देहलीविश्वविद्यालयः | dehalIvishvavidyAlayaH | dehalīviśvavidyālayaḥ |
वर्तमानकाल क्रियापदानां परिचयः | vartamAnakAla kriyApadAnAM parichayaH | vartamānakāla kriyāpadānāṃ paricayaḥ |
उद्योगानां परिचयः | udyogAnAM parichayaH | udyogānāṃ paricayaḥ |
कालावस्था विषये मित्रयोः संवादः | kAlAvasthA viShaye mitrayoH saMvAdaH | kālāvasthā viṣaye mitrayoḥ saṃvādaḥ |
गान्धिजयन्ती | gAndhijayantI | gāndhijayantī |
स्वातन्त्र्य दिने अध्यापिका छात्रयो: संवादः। | svAtantrya dine adhyApikA ChAtrayo saMvAdaH | svātantrya dine adhyāpikā chātrayo saṃvādaḥ |
दीपावल्यां माता-पुत्रयो: संवादः | dIpAvalyAM mAtAputrayo saMvAdaH | dīpāvalyāṃ mātāputrayo saṃvādaḥ |
सङ्ख्यानां परिचयः | sa~NkhyAnAM parichayaH | saṅkhyānāṃ paricayaḥ |
वासराणां परिचयः | vAsarANAM parichayaH | vāsarāṇāṃ paricayaḥ |
मृगशालायां छात्रयोः संवादः | mRRigashAlAyAM ChAtrayoH saMvAdaH | mṛgaśālāyāṃ chātrayoḥ saṃvādaḥ |
होली दिने मित्रयोः संवादः | holI dine mitrayoH saMvAdaH | holī dine mitrayoḥ saṃvādaḥ |
अतिथिसंवादः | atithisaMvAdaH | atithisaṃvādaḥ |
समयः संवादः | samayaH saMvAdaH | samayaḥ saṃvādaḥ |
परीक्षायाः संवादः | parIkShAyAH saMvAdaH | parīkṣāyāḥ saṃvādaḥ |
मित्राणां संवादः | mitrANAM saMvAdaH | mitrāṇāṃ saṃvādaḥ |
चिकित्सक-रोगी दूरवाण्यां संवादः | chikitsakarogI dUravANyAM saMvAdaH | cikitsakarogī dūravāṇyāṃ saṃvādaḥ |
पिता-पुत्र संवादः भारतदेशे | pitAputra saMvAdaH bhAratadeshe | pitāputra saṃvādaḥ bhāratadeśe |
पिता-पुत्र संवादः कश्मीरदेश: | pitAputra saMvAdaH kashmIradesha | pitāputra saṃvādaḥ kaśmīradeśa |
मातृपुत्रयोः संवादः | mAtRRiputrayoH saMvAdaH | mātṛputrayoḥ saṃvādaḥ |
वैद्यरुग्णोः संवादः | vaidyarugNoH saMvAdaH | vaidyarugṇoḥ saṃvādaḥ |
शिक्षकशिष्ययोः संवादः | shikShakashiShyayoH saMvAdaH | śikṣakaśiṣyayoḥ saṃvādaḥ |
सीतायाः विषये रामलक्ष्मणयोः संवादः | sItAyAH viShaye rAmalakShmaNayoH saMvAdaH | sītāyāḥ viṣaye rāmalakṣmaṇayoḥ saṃvādaḥ |
आरोहति - संवादः | Arohati saMvAdaH | ārohati saṃvādaḥ |
करणीयः | karaNIyaH | karaṇīyaḥ |
दास्यति | dAsyati | dāsyati |
नाशयति | nAshayati | nāśayati |
ददाति | dadAti | dadāti |
निवसति | nivasati | nivasati |
नास्ति | nAsti | nāsti |
उपविशति | upavishati | upaviśati |
करोति | karoti | karoti |
वदति | vadati | vadati |
अपतत् | apatat | apatat |
प्राविशत् | prAvishat | prāviśat |
आगतवान् | AgatavAn | āgatavān |
गर्जति | garjati | garjati |
दृश्यते | dRRishyate | dṛśyate |
कृतवती | kRRitavatI | kṛtavatī |
इच्छति | ichChati | icchati |
अपठत् | apaThat | apaṭhat |
आरब्धवान् | ArabdhavAn | ārabdhavān |
खादति | khAdati | khādati |
वर्तते | vartate | vartate |
अवदत् | avadat | avadat |
प्राप्नोति | prApnoti | prāpnoti |
तिष्ठन्ति | tiShThanti | tiṣṭhanti |
पिबति | pibati | pibati |
भवति | bhavati | bhavati |
भविष्यति | bhaviShyati | bhaviṣyati |
चलति | chalati | calati |
कुर्वन्ति | kurvanti | kurvanti |
प्राप्तवान् | prAptavAn | prāptavān |
भवन्ति | bhavanti | bhavanti |
आसीत् | AsIt | āsīt |
आगच्छति | AgachChati | āgacchati |
सन्ति | santi | santi |
अस्ति - संवादः | asti saMvAdaH | asti saṃvādaḥ |
कं - संवादः | kaM saMvAdaH | kaṃ saṃvādaḥ |
कस्मिन् - संवादः | kasmin saMvAdaH | kasmin saṃvādaḥ |
का - संवादः | kA saMvAdaH | kā saṃvādaḥ |
केषां - संवादः | keShAM saMvAdaH | keṣāṃ saṃvādaḥ |
कः - संवादः | kaH saMvAdaH | kaḥ saṃvādaḥ |
के - संवादः | ke saMvAdaH | ke saṃvādaḥ |
कथम् - संवादः | katham saMvAdaH | katham saṃvādaḥ |
कस्य - संवादः | kasya saMvAdaH | kasya saṃvādaḥ |
कीदृशः - संवादः | kIdRRishaH saMvAdaH | kīdṛśaḥ saṃvādaḥ |
कैः - संवादः | kaiH saMvAdaH | kaiḥ saṃvādaḥ |
केन - संवादः | kena saMvAdaH | kena saṃvādaḥ |
कति | kati | kati |
अपि - संवादः | api saMvAdaH | api saṃvādaḥ |
किम् - संवादः | kim saMvAdaH | kim saṃvādaḥ |
कदा - संवादः | kadA saMvAdaH | kadā saṃvādaḥ |
कुत्र - संवादः | kutra saMvAdaH | kutra saṃvādaḥ |
भवती का? | bhavatI kA | bhavatī kā |
भवान् कः? | bhavAn kaH | bhavān kaḥ |
सा का? | sA kA | sā kā |
सः क:? | saH ka | saḥ ka |
कः वासरः? | kaH vAsaraH | kaḥ vāsaraḥ |
परिचयः | parichayaH | paricayaḥ |