Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - जागृ (Samskrit Dhaturoop - jAgRRi)

जागृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जागर्ति जागृतः जाग्रति
मध्यमपुरुषः जागर्षि जागृथः जागृथ
उत्तमपुरुषः जागर्मि जागृवः जागृमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजागार, जागराञ्चकार, जागरामास, जागराम्बभूव जजागरतुः, जागराञ्चक्रतुः, जागरामासतुः, जागराम्बभूवतुः जजागरुः, जागराञ्चक्रुः, जागरामासुः, जागराम्बभूवुः
मध्यमपुरुषः जजागरिथ, जागराञ्चकर्थ, जागरामासिथ, जागराम्बभूविथ जजागरथुः, जागराञ्चक्रथुः, जागरामासथुः, जागराम्बभूवथुः जजागर, जागराञ्चक्र, जागरामास, जागराम्बभूव
उत्तमपुरुषः जजागर, जजागार, जागराञ्चकर, जागराञ्चकार, जागरामास, जागराम्बभूव जजागरिव, जागराञ्चकृव, जागरामासिव, जागराम्बभूविव जजागरिम, जागराञ्चकृम, जागरामासिम, जागराम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जागरिता जागरितारौ जागरितारः
मध्यमपुरुषः जागरितासि जागरितास्थः जागरितास्थ
उत्तमपुरुषः जागरितास्मि जागरितास्वः जागरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जागरिष्यति जागरिष्यतः जागरिष्यन्ति
मध्यमपुरुषः जागरिष्यसि जागरिष्यथः जागरिष्यथ
उत्तमपुरुषः जागरिष्यामि जागरिष्यावः जागरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जागर्तु, जागृतात्, जागृताद् जागृताम् जाग्रतु
मध्यमपुरुषः जागृतात्, जागृताद्, जागृहि जागृतम् जागृत
उत्तमपुरुषः जागराणि जागराव जागराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजागः अजागृताम् अजागरुः
मध्यमपुरुषः अजागः अजागृतम् अजागृत
उत्तमपुरुषः अजागरम् अजागृव अजागृम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जागृयात्, जागृयाद् जागृयाताम् जागृयुः
मध्यमपुरुषः जागृयाः जागृयातम् जागृयात
उत्तमपुरुषः जागृयाम् जागृयाव जागृयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जागर्यात्, जागर्याद् जागर्यास्ताम् जागर्यासुः
मध्यमपुरुषः जागर्याः जागर्यास्तम् जागर्यास्त
उत्तमपुरुषः जागर्यासम् जागर्यास्व जागर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजागरीत्, अजागरीद् अजागरिष्टाम् अजागरिषुः
मध्यमपुरुषः अजागरीः अजागरिष्टम् अजागरिष्ट
उत्तमपुरुषः अजागरिषम् अजागरिष्व अजागरिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजागरिष्यत्, अजागरिष्यद् अजागरिष्यताम् अजागरिष्यन्
मध्यमपुरुषः अजागरिष्यः अजागरिष्यतम् अजागरिष्यत
उत्तमपुरुषः अजागरिष्यम् अजागरिष्याव अजागरिष्याम