Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - कठ् (Samskrit Dhaturoop - kaTh)

कठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कठति कठतः कठन्ति
मध्यमपुरुषः कठसि कठथः कठथ
उत्तमपुरुषः कठामि कठावः कठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाठ चकठतुः चकठुः
मध्यमपुरुषः चकठिथ चकठथुः चकठ
उत्तमपुरुषः चकठ, चकाठ चकठिव चकठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कठिता कठितारौ कठितारः
मध्यमपुरुषः कठितासि कठितास्थः कठितास्थ
उत्तमपुरुषः कठितास्मि कठितास्वः कठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कठिष्यति कठिष्यतः कठिष्यन्ति
मध्यमपुरुषः कठिष्यसि कठिष्यथः कठिष्यथ
उत्तमपुरुषः कठिष्यामि कठिष्यावः कठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कठतात्, कठताद्, कठतु कठताम् कठन्तु
मध्यमपुरुषः कठ, कठतात्, कठताद् कठतम् कठत
उत्तमपुरुषः कठानि कठाव कठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकठत्, अकठद् अकठताम् अकठन्
मध्यमपुरुषः अकठः अकठतम् अकठत
उत्तमपुरुषः अकठम् अकठाव अकठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कठेत्, कठेद् कठेताम् कठेयुः
मध्यमपुरुषः कठेः कठेतम् कठेत
उत्तमपुरुषः कठेयम् कठेव कठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कठ्यात्, कठ्याद् कठ्यास्ताम् कठ्यासुः
मध्यमपुरुषः कठ्याः कठ्यास्तम् कठ्यास्त
उत्तमपुरुषः कठ्यासम् कठ्यास्व कठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकठीत्, अकठीद्, अकाठीत्, अकाठीद् अकठिष्टाम्, अकाठिष्टाम् अकठिषुः, अकाठिषुः
मध्यमपुरुषः अकठीः, अकाठीः अकठिष्टम्, अकाठिष्टम् अकठिष्ट, अकाठिष्ट
उत्तमपुरुषः अकठिषम्, अकाठिषम् अकठिष्व, अकाठिष्व अकठिष्म, अकाठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकठिष्यत्, अकठिष्यद् अकठिष्यताम् अकठिष्यन्
मध्यमपुरुषः अकठिष्यः अकठिष्यतम् अकठिष्यत
उत्तमपुरुषः अकठिष्यम् अकठिष्याव अकठिष्याम