Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - क्लम् (Samskrit Dhaturoop - klam)

क्लम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लामति, क्लाम्यति क्लामतः, क्लाम्यतः क्लामन्ति, क्लाम्यन्ति
मध्यमपुरुषः क्लामसि, क्लाम्यसि क्लामथः, क्लाम्यथः क्लामथ, क्लाम्यथ
उत्तमपुरुषः क्लामामि, क्लाम्यामि क्लामावः, क्लाम्यावः क्लामामः, क्लाम्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्लाम चक्लमतुः चक्लमुः
मध्यमपुरुषः चक्लमिथ चक्लमथुः चक्लम
उत्तमपुरुषः चक्लम, चक्लाम चक्लमिव चक्लमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लमिता क्लमितारौ क्लमितारः
मध्यमपुरुषः क्लमितासि क्लमितास्थः क्लमितास्थ
उत्तमपुरुषः क्लमितास्मि क्लमितास्वः क्लमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लमिष्यति क्लमिष्यतः क्लमिष्यन्ति
मध्यमपुरुषः क्लमिष्यसि क्लमिष्यथः क्लमिष्यथ
उत्तमपुरुषः क्लमिष्यामि क्लमिष्यावः क्लमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लामतात्, क्लामताद्, क्लामतु, क्लाम्यतात्, क्लाम्यताद्, क्लाम्यतु क्लामताम्, क्लाम्यताम् क्लामन्तु, क्लाम्यन्तु
मध्यमपुरुषः क्लाम, क्लामतात्, क्लामताद्, क्लाम्य, क्लाम्यतात्, क्लाम्यताद् क्लामतम्, क्लाम्यतम् क्लामत, क्लाम्यत
उत्तमपुरुषः क्लामानि, क्लाम्यानि क्लामाव, क्लाम्याव क्लामाम, क्लाम्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लामत्, अक्लामद्, अक्लाम्यत्, अक्लाम्यद् अक्लामताम्, अक्लाम्यताम् अक्लामन्, अक्लाम्यन्
मध्यमपुरुषः अक्लामः, अक्लाम्यः अक्लामतम्, अक्लाम्यतम् अक्लामत, अक्लाम्यत
उत्तमपुरुषः अक्लामम्, अक्लाम्यम् अक्लामाव, अक्लाम्याव अक्लामाम, अक्लाम्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लामेत्, क्लामेद्, क्लाम्येत्, क्लाम्येद् क्लामेताम्, क्लाम्येताम् क्लामेयुः, क्लाम्येयुः
मध्यमपुरुषः क्लामेः, क्लाम्येः क्लामेतम्, क्लाम्येतम् क्लामेत, क्लाम्येत
उत्तमपुरुषः क्लामेयम्, क्लाम्येयम् क्लामेव, क्लाम्येव क्लामेम, क्लाम्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लम्यात्, क्लम्याद् क्लम्यास्ताम् क्लम्यासुः
मध्यमपुरुषः क्लम्याः क्लम्यास्तम् क्लम्यास्त
उत्तमपुरुषः क्लम्यासम् क्लम्यास्व क्लम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लमत्, अक्लमद् अक्लमताम् अक्लमन्
मध्यमपुरुषः अक्लमः अक्लमतम् अक्लमत
उत्तमपुरुषः अक्लमम् अक्लमाव अक्लमाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लमिष्यत्, अक्लमिष्यद् अक्लमिष्यताम् अक्लमिष्यन्
मध्यमपुरुषः अक्लमिष्यः अक्लमिष्यतम् अक्लमिष्यत
उत्तमपुरुषः अक्लमिष्यम् अक्लमिष्याव अक्लमिष्याम