Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - पी (Samskrit Dhaturoop - pI)

पी

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पीयते पीयेते पीयन्ते
मध्यमपुरुषः पीयसे पीयेथे पीयध्वे
उत्तमपुरुषः पीये पीयावहे पीयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिप्ये पिप्याते पिप्यिरे
मध्यमपुरुषः पिप्यिषे पिप्याथे पिप्यिढ्वे, पिप्यिध्वे
उत्तमपुरुषः पिप्ये पिप्यिवहे पिप्यिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेता पेतारौ पेतारः
मध्यमपुरुषः पेतासे पेतासाथे पेताध्वे
उत्तमपुरुषः पेताहे पेतास्वहे पेतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेष्यते पेष्येते पेष्यन्ते
मध्यमपुरुषः पेष्यसे पेष्येथे पेष्यध्वे
उत्तमपुरुषः पेष्ये पेष्यावहे पेष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पीयताम् पीयेताम् पीयन्ताम्
मध्यमपुरुषः पीयस्व पीयेथाम् पीयध्वम्
उत्तमपुरुषः पीयै पीयावहै पीयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपीयत अपीयेताम् अपीयन्त
मध्यमपुरुषः अपीयथाः अपीयेथाम् अपीयध्वम्
उत्तमपुरुषः अपीये अपीयावहि अपीयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पीयेत पीयेयाताम् पीयेरन्
मध्यमपुरुषः पीयेथाः पीयेयाथाम् पीयेध्वम्
उत्तमपुरुषः पीयेय पीयेवहि पीयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेषीष्ट पेषीयास्ताम् पेषीरन्
मध्यमपुरुषः पेषीष्ठाः पेषीयास्थाम् पेषीढ्वम्
उत्तमपुरुषः पेषीय पेषीवहि पेषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेष्ट अपेषाताम् अपेषत
मध्यमपुरुषः अपेष्ठाः अपेषाथाम् अपेढ्वम्
उत्तमपुरुषः अपेषि अपेष्वहि अपेष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेष्यत अपेष्येताम् अपेष्यन्त
मध्यमपुरुषः अपेष्यथाः अपेष्येथाम् अपेष्यध्वम्
उत्तमपुरुषः अपेष्ये अपेष्यावहि अपेष्यामहि