Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - स्खद् (Samskrit Dhaturoop - skhad)

स्खद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खदते स्खदेते स्खदन्ते
मध्यमपुरुषः स्खदसे स्खदेथे स्खदध्वे
उत्तमपुरुषः स्खदे स्खदावहे स्खदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चस्खदे चस्खदाते चस्खदिरे
मध्यमपुरुषः चस्खदिषे चस्खदाथे चस्खदिध्वे
उत्तमपुरुषः चस्खदे चस्खदिवहे चस्खदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खदिता स्खदितारौ स्खदितारः
मध्यमपुरुषः स्खदितासे स्खदितासाथे स्खदिताध्वे
उत्तमपुरुषः स्खदिताहे स्खदितास्वहे स्खदितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खदिष्यते स्खदिष्येते स्खदिष्यन्ते
मध्यमपुरुषः स्खदिष्यसे स्खदिष्येथे स्खदिष्यध्वे
उत्तमपुरुषः स्खदिष्ये स्खदिष्यावहे स्खदिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खदताम् स्खदेताम् स्खदन्ताम्
मध्यमपुरुषः स्खदस्व स्खदेथाम् स्खदध्वम्
उत्तमपुरुषः स्खदै स्खदावहै स्खदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्खदत अस्खदेताम् अस्खदन्त
मध्यमपुरुषः अस्खदथाः अस्खदेथाम् अस्खदध्वम्
उत्तमपुरुषः अस्खदे अस्खदावहि अस्खदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खदेत स्खदेयाताम् स्खदेरन्
मध्यमपुरुषः स्खदेथाः स्खदेयाथाम् स्खदेध्वम्
उत्तमपुरुषः स्खदेय स्खदेवहि स्खदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खदिषीष्ट स्खदिषीयास्ताम् स्खदिषीरन्
मध्यमपुरुषः स्खदिषीष्ठाः स्खदिषीयास्थाम् स्खदिषीध्वम्
उत्तमपुरुषः स्खदिषीय स्खदिषीवहि स्खदिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्खदिष्ट अस्खदिषाताम् अस्खदिषत
मध्यमपुरुषः अस्खदिष्ठाः अस्खदिषाथाम् अस्खदिध्वम्
उत्तमपुरुषः अस्खदिषि अस्खदिष्वहि अस्खदिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्खदिष्यत अस्खदिष्येताम् अस्खदिष्यन्त
मध्यमपुरुषः अस्खदिष्यथाः अस्खदिष्येथाम् अस्खदिष्यध्वम्
उत्तमपुरुषः अस्खदिष्ये अस्खदिष्यावहि अस्खदिष्यामहि