Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - (Samskrit Dhaturoop - u)

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवते अवेते अवन्ते
मध्यमपुरुषः अवसे अवेथे अवध्वे
उत्तमपुरुषः अवे अवावहे अवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊवे ऊवाते ऊविरे
मध्यमपुरुषः ऊविषे ऊवाथे ऊविढ्वे, ऊविध्वे
उत्तमपुरुषः ऊवे ऊविवहे ऊविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओता ओतारौ ओतारः
मध्यमपुरुषः ओतासे ओतासाथे ओताध्वे
उत्तमपुरुषः ओताहे ओतास्वहे ओतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओष्यते ओष्येते ओष्यन्ते
मध्यमपुरुषः ओष्यसे ओष्येथे ओष्यध्वे
उत्तमपुरुषः ओष्ये ओष्यावहे ओष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवताम् अवेताम् अवन्ताम्
मध्यमपुरुषः अवस्व अवेथाम् अवध्वम्
उत्तमपुरुषः अवै अवावहै अवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आवत आवेताम् आवन्त
मध्यमपुरुषः आवथाः आवेथाम् आवध्वम्
उत्तमपुरुषः आवे आवावहि आवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवेत अवेयाताम् अवेरन्
मध्यमपुरुषः अवेथाः अवेयाथाम् अवेध्वम्
उत्तमपुरुषः अवेय अवेवहि अवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओषीष्ट ओषीयास्ताम् ओषीरन्
मध्यमपुरुषः ओषीष्ठाः ओषीयास्थाम् ओषीढ्वम्
उत्तमपुरुषः ओषीय ओषीवहि ओषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औष्ट औषाताम् औषत
मध्यमपुरुषः औष्ठाः औषाथाम् औढ्वम्
उत्तमपुरुषः औषि औष्वहि औष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औष्यत औष्येताम् औष्यन्त
मध्यमपुरुषः औष्यथाः औष्येथाम् औष्यध्वम्
उत्तमपुरुषः औष्ये औष्यावहि औष्यामहि