Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - वण्ड् (Samskrit Dhaturoop - vaND)

वण्ड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्डते वण्डेते वण्डन्ते
मध्यमपुरुषः वण्डसे वण्डेथे वण्डध्वे
उत्तमपुरुषः वण्डे वण्डावहे वण्डामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववण्डे ववण्डाते ववण्डिरे
मध्यमपुरुषः ववण्डिषे ववण्डाथे ववण्डिध्वे
उत्तमपुरुषः ववण्डे ववण्डिवहे ववण्डिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्डिता वण्डितारौ वण्डितारः
मध्यमपुरुषः वण्डितासे वण्डितासाथे वण्डिताध्वे
उत्तमपुरुषः वण्डिताहे वण्डितास्वहे वण्डितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्डिष्यते वण्डिष्येते वण्डिष्यन्ते
मध्यमपुरुषः वण्डिष्यसे वण्डिष्येथे वण्डिष्यध्वे
उत्तमपुरुषः वण्डिष्ये वण्डिष्यावहे वण्डिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्डताम् वण्डेताम् वण्डन्ताम्
मध्यमपुरुषः वण्डस्व वण्डेथाम् वण्डध्वम्
उत्तमपुरुषः वण्डै वण्डावहै वण्डामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवण्डत अवण्डेताम् अवण्डन्त
मध्यमपुरुषः अवण्डथाः अवण्डेथाम् अवण्डध्वम्
उत्तमपुरुषः अवण्डे अवण्डावहि अवण्डामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्डेत वण्डेयाताम् वण्डेरन्
मध्यमपुरुषः वण्डेथाः वण्डेयाथाम् वण्डेध्वम्
उत्तमपुरुषः वण्डेय वण्डेवहि वण्डेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्डिषीष्ट वण्डिषीयास्ताम् वण्डिषीरन्
मध्यमपुरुषः वण्डिषीष्ठाः वण्डिषीयास्थाम् वण्डिषीध्वम्
उत्तमपुरुषः वण्डिषीय वण्डिषीवहि वण्डिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवण्डिष्ट अवण्डिषाताम् अवण्डिषत
मध्यमपुरुषः अवण्डिष्ठाः अवण्डिषाथाम् अवण्डिध्वम्
उत्तमपुरुषः अवण्डिषि अवण्डिष्वहि अवण्डिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवण्डिष्यत अवण्डिष्येताम् अवण्डिष्यन्त
मध्यमपुरुषः अवण्डिष्यथाः अवण्डिष्येथाम् अवण्डिष्यध्वम्
उत्तमपुरुषः अवण्डिष्ये अवण्डिष्यावहि अवण्डिष्यामहि