Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - वीर (Samskrit Dhaturoop - vIra)

वीर

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीरयते वीरयेते वीरयन्ते
मध्यमपुरुषः वीरयसे वीरयेथे वीरयध्वे
उत्तमपुरुषः वीरये वीरयावहे वीरयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीरयाञ्चक्रे, वीरयामास, वीरयाम्बभूव वीरयाञ्चक्राते, वीरयामासतुः, वीरयाम्बभूवतुः वीरयाञ्चक्रिरे, वीरयामासुः, वीरयाम्बभूवुः
मध्यमपुरुषः वीरयाञ्चकृषे, वीरयामासिथ, वीरयाम्बभूविथ वीरयाञ्चक्राथे, वीरयामासथुः, वीरयाम्बभूवथुः वीरयाञ्चकृढ्वे, वीरयामास, वीरयाम्बभूव
उत्तमपुरुषः वीरयाञ्चक्रे, वीरयामास, वीरयाम्बभूव वीरयाञ्चकृवहे, वीरयामासिव, वीरयाम्बभूविव वीरयाञ्चकृमहे, वीरयामासिम, वीरयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीरयिता वीरयितारौ वीरयितारः
मध्यमपुरुषः वीरयितासे वीरयितासाथे वीरयिताध्वे
उत्तमपुरुषः वीरयिताहे वीरयितास्वहे वीरयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीरयिष्यते वीरयिष्येते वीरयिष्यन्ते
मध्यमपुरुषः वीरयिष्यसे वीरयिष्येथे वीरयिष्यध्वे
उत्तमपुरुषः वीरयिष्ये वीरयिष्यावहे वीरयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीरयताम् वीरयेताम् वीरयन्ताम्
मध्यमपुरुषः वीरयस्व वीरयेथाम् वीरयध्वम्
उत्तमपुरुषः वीरयै वीरयावहै वीरयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवीरयत अवीरयेताम् अवीरयन्त
मध्यमपुरुषः अवीरयथाः अवीरयेथाम् अवीरयध्वम्
उत्तमपुरुषः अवीरये अवीरयावहि अवीरयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीरयेत वीरयेयाताम् वीरयेरन्
मध्यमपुरुषः वीरयेथाः वीरयेयाथाम् वीरयेध्वम्
उत्तमपुरुषः वीरयेय वीरयेवहि वीरयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीरयिषीष्ट वीरयिषीयास्ताम् वीरयिषीरन्
मध्यमपुरुषः वीरयिषीष्ठाः वीरयिषीयास्थाम् वीरयिषीढ्वम्, वीरयिषीध्वम्
उत्तमपुरुषः वीरयिषीय वीरयिषीवहि वीरयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अविवीरत अविवीरेताम् अविवीरन्त
मध्यमपुरुषः अविवीरथाः अविवीरेथाम् अविवीरध्वम्
उत्तमपुरुषः अविवीरे अविवीरावहि अविवीरामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवीरयिष्यत अवीरयिष्येताम् अवीरयिष्यन्त
मध्यमपुरुषः अवीरयिष्यथाः अवीरयिष्येथाम् अवीरयिष्यध्वम्
उत्तमपुरुषः अवीरयिष्ये अवीरयिष्यावहि अवीरयिष्यामहि