💬
notification icon 0
Notifications
    संस्कृत शब्द​ आरभ्य का अर्थ (Meaning of Samskrit word Arabhya)

    आरभ्य 🔊

    वर्णविच्छेदः – आ + र् + अ + भ् + य् + अ
    अव्ययम् धातुः — रभ् उपसर्गः — आङ् प्रत्ययः — ल्यप्
    • अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्।
    • पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति।
    • बाल्यकालात् आरभ्य एव कृष्णः बहुः चटुलः आसीत्।

    हिन्दी में अर्थ​

    (उस समय) से

    Meaning in English

    Onwards

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)