🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ अभवत् का अर्थ (Meaning of Samskrit word abhavat)

    अभवत्

    वर्णविच्छेदः – अ + भ् + अ + व् + अ + त्
    एकवचनम् पुरुषः — प्रथमः क्रियापदम्
    • मार्गे दुर्घटना अभवत्।
    • अद्य देहलीनगरे निर्वाचनम् अभवत्।
    • कालान्तरे सा कन्या विवाहयोग्या अभवत्।
    • पितुः उपदिष्टं व्यर्थम् अभवत्।
    • झटिति सः नृत्यात् विरतः अभवत्।
    • तेन भगवान् रुद्रः सन्तुष्टः अभवत्।
    • सुवर्चला तत् श्रुत्वा कुपिता अभवत्।
    • युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी भीता अभवत्।

    हिन्दी में अर्थ​

    हुआ/हुई

    Meaning in English

    happened

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)