🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ अद्य का अर्थ (Meaning of Samskrit word adya)

    अद्य

    वर्णविच्छेदः – अ + द् + य् + अ
    अव्ययम्
    • अद्य सोमवासरः अस्ति।
    • अद्य कः वासरः?अद्य भानुवासरः (रविवासरः)।
    • अद्य देहलीनगरे निर्वाचनम् अभवत्।
    • अद्य अत्र कथम् आगमनम्?अत्र वित्तकोषे किञ्चित् कार्यम् आसीत्।
    • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​?अस्तु, सायङ्काले पञ्चवादने गच्छाम​।

    हिन्दी में अर्थ​

    आज

    Meaning in English

    Today

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)