🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ अन्यजलचरान् का अर्थ (Meaning of Samskrit word anyajalacharAn)

    अन्यजलचरान् 🔊

    वर्णविच्छेदः – अ + न् + य् + अ + ज् + अ + ल् + अ + च् + अ + र् + आ + न्
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — अन्यजलचर विग्रहः — अन्ये च ते जलचराः च - अन्यजलचराः, तान् - अन्यजलचरान्
    • तत् श्रुत्वा कर्कटकः तां वार्ताम् अन्यजलचरान् निवेदितवान्।
    • स्वग्रामे मत्स्यप्रभृतयः जलचराः दृष्टवान्। मम्बईनगरस्य मरीन् ड्रैव् इति पर्यटनस्थले तु अन्यजलचरान् अपि दृष्टवान्।

    हिन्दी में अर्थ​

    अन्य जलवासी

    Meaning in English

    other aquatic-beings

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)