Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
संस्कृत शब्द​ बाहुभ्याम् का अर्थ (Meaning of Samskrit word bAhubhyAm)

बाहुभ्याम् 🔊

वर्णविच्छेदः – ब् + आ + ह् + उ + भ् + य् + आ + म्
द्विवचनम् पुँल्लिङ्गम् विभक्तिः — पञ्चमी मूलशब्दः — बाहु
  • रामः बाहुभ्याम् आभरणानि अपसारितवान्।
  • बाहुभ्याम् अङ्गुलीयकान् निष्कासयतु।

हिन्दी में अर्थ​

दोनों हाथों से

Meaning in English

from both hands

द्विवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया मूलशब्दः — बाहु
  • बाहुभ्याम् अन्नं स्वीकरोतु।
  • बाहुभ्याम् आकाशं स्पर्शयतु।

हिन्दी में अर्थ​

दोनों हाथों से

Meaning in English

with both hands

द्विवचनम् पुँल्लिङ्गम् विभक्तिः — चतुर्थी मूलशब्दः — बाहु
  • बाहुभ्याम् अन्नं ददातु।
  • बाहुभ्याम् अक्षतं ददातु।

हिन्दी में अर्थ​

दोनों हाथों से

Meaning in English

by both hands

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)