🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ भवन्ति का अर्थ (Meaning of Samskrit word bhavanti)

    भवन्ति

    वर्णविच्छेदः – भ् + अ + व् + अ + न् + त् + इ
    बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
    • मृगाः वनेषु भवन्ति।
    • अस्माकं देशे बहूनि पर्वाणि भवन्ति।
    • तदा कृषकाणां मनांसि संहृष्टानि भवन्ति।
    • सप्ताहे कति दिनानि भवन्ति?सप्ताहे सप्त दिनानि भवन्ति।

    हिन्दी में अर्थ​

    होते हैं

    Meaning in English

    happen, become, exist

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)