🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ भवती का अर्थ (Meaning of Samskrit word bhavatI)

    भवती

    वर्णविच्छेदः – भ् + अ + व् + अ + त् + ई
    स्त्रीलिङ्गम् सर्वनाम
    • भवती कथम् अस्ति?अहं कुशलिनी अस्मि।
    • भवती कुत्र कार्यं करोति?अहं चिकित्सालये कार्यं करोमि।
    • भवती किं करोति?अहं लिखामि।
    • भवती समये एव आगच्छेत्। वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम​।

    हिन्दी में अर्थ​

    आप

    Meaning in English

    you

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)