💬
notification icon 0
Notifications
    संस्कृत शब्द​ चतुरङ्गः का अर्थ (Meaning of Samskrit word chatura~NgaH)

    चतुरङ्गः

    वर्णविच्छेदः – च् + अ + त् + उ + र् + अ + ङ् + ग् + अः
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
    • चतुरङ्गः उत्तमः विनोदः अस्ति।
    • चतुरङ्गः तत्र चलति।

    हिन्दी में अर्थ​

    शतरंज

    Meaning in English

    chess

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)