🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ चञ्चुः का अर्थ (Meaning of Samskrit word cha~nchuH)

    चञ्चुः

    वर्णविच्छेदः – च् + अ + ञ् + च् + उः
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — चञ्चु
    • भोजनकाले बकस्य चञ्चुः स्थालीतः भोजनग्रहणे समर्था अभवत्।
    • बकपक्षिणः चञ्चुः दीर्घा भवति।
    • चटकपक्षिणः चञ्चुः ह्रस्वा भवति।

    हिन्दी में अर्थ​

    चोंच

    Meaning in English

    a beak

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)