🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ चिन्तनम् का अर्थ (Meaning of Samskrit word chintanam)

    चिन्तनम्

    वर्णविच्छेदः – च् + इ + न् + त् + अ + न् + अ + म्
    एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा धातुः — चिन्त् प्रत्ययः — ल्युट्
    • चिन्तनम् आत्मविकासस्य महत्वपूर्णम् अंशम् अस्ति।
    • पतञ्जलेः महाभाष्ये भाषायाः चिन्तनम् अस्ति

    हिन्दी में अर्थ​

    सोच

    Meaning in English

    thought

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)