🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ धर्मसाधनम् का अर्थ (Meaning of Samskrit word dharmasAdhanam)

    धर्मसाधनम्

    वर्णविच्छेदः – ध् + अ + र् + म् + अ + स् + आ + ध् + अ + न् + अ + म्
    एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा
    • त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।
    • धर्मसाधनं तस्याः जीवनस्य लक्ष्यं अस्ति।
    • धर्मसाधनं सर्वेषां जनानां कर्तव्यं अस्ति।

    हिन्दी में अर्थ​

    धर्म का साधन है

    Meaning in English

    is the means to perform/practice

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)