🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ एकः का अर्थ (Meaning of Samskrit word ekaH)

    एकः

    वर्णविच्छेदः – ए + क् + अः
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
    • एकः कृषकः आसीत्।
    • एकः पिपासितः काकः आसीत्।
    • एकस्मिन् वने एकः शृगालः निवसति स्म​।
    • एकस्मिन् ग्रामे एकः शुनकः आसीत्।
    • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।

    हिन्दी में अर्थ​

    एक

    Meaning in English

    a/an (one)

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)