🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ एकं का अर्थ (Meaning of Samskrit word ekaM)

    एकं / एकम्

    वर्णविच्छेदः – ए + क् + अं
    • तत्र सः एकं घटं पश्यति।
    • सः वने एकं घटम् अपश्यत्।
    • एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते।
    • यूयं सर्वे कुत्र गतवन्तः आस्त​?वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।
    • राजा पेरिस्नगरे वसन् एकं सुविख्यातं सुवर्णापणं गत्वा बहूनि आभरणानि क्रीतवान्।

    हिन्दी में अर्थ​

    एक

    Meaning in English

    one

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)