🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ एव का अर्थ (Meaning of Samskrit word eva)

    एव

    वर्णविच्छेदः – ए + व् + अ
    अव्ययम्
    • सर्वत्र प्रसन्नता एव प्रसन्नता अस्ति।
    • अतः कृषकाः एव भारतस्य प्राणाः सन्ति।
    • वृक्षाः परोपकाराय एव फलन्ति।
    • मम गृहं समीपे एव अस्ति। अतः अहं पादाभ्याम् एव आगच्छामि।
    • एतस्य नाम धृतराष्ट्रः। एतस्याः नाम गान्धारी। एतयोः पुत्राः एव कौरवाः।
    • अभिमन्युः गर्भकालात् एव चक्रव्यूहभेदनं जानाति स्म​।

    हिन्दी में अर्थ​

    ही

    Meaning in English

    very, only

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)