💬
notification icon 0
Notifications
    संस्कृत शब्द​ ग्रन्थस्य का अर्थ (Meaning of Samskrit word granthasya)

    ग्रन्थस्य 🔊

    वर्णविच्छेदः – ग् + र् + अ + न् + थ् + अ + स् + य् + अ
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — ग्रन्थ
    • इदानीं भारती आर्यभटस्य आर्यभटीयम् इति ग्रन्थस्य वैशिष्ट्यं वर्णयिष्यति।
    • ग्रन्थस्य पाठः सरलः अस्ति।
    • आर्यभटीयम् इति ग्रन्थस्य कर्ता आर्यभटः अस्ति।

    हिन्दी में अर्थ​

    किताब का

    Meaning in English

    of the book

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)