🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ गृहीतवत्यः का अर्थ (Meaning of Samskrit word gRRihItavatyaH)

    गृहीतवत्यः

    वर्णविच्छेदः – ग् + ऋ + ह् + ई + त् + अ + व् + अ + त् + य् + अः
    बहुवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा धातुः — ग्रह (उपादाने) प्रत्ययः — क्तवतु
    • दशरथेन यदा पुत्रकामेष्टिः आचरिता तदा तत्र भागं गृहीतवत्यः।
    • सर्वाः गोपिकाः कृष्णस्य हस्तं गृहीतवत्यः।
    • सर्वाः छात्राः क्रीडास्पर्धासु भागं गृहीतवत्यः।

    हिन्दी में अर्थ​

    वे ले लियें, वे पकड लियें

    Meaning in English

    they took, they held

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)