🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ इष्टिकाभिः का अर्थ (Meaning of Samskrit word iShTikAbhiH)

    इष्टिकाभिः

    वर्णविच्छेदः – इ + ष् + ट् + इ + क् + आ + भ् + इः
    बहुवचनम् स्त्रीलिङ्गम् विभक्तिः — तृतीया मूलशब्दः — इष्टिका
    • एते सेतवः वज्रचूर्णेन, इष्टिकाभिः, लोहखण्डैः निर्मिताः सन्ति।
    • गृहस्य छत्राणां निर्माणं इष्टिकाभिः क्रियते।
    • इष्टिकाभिः निर्मितं स्थूलं भित्तिः स्थिरं अस्ति।

    हिन्दी में अर्थ​

    ईंटों से

    Meaning in English

    with bricks

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)