🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ इत्यादयः का अर्थ (Meaning of Samskrit word ityAdayaH)

    इत्यादयः 🔊

    वर्णविच्छेदः – इ + त् + य् + आ + द् + अ + य् + अः
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — इत्यादि सन्धिविच्छेदः — इति+आदयः
    • यथा-वैदिककोषः व्याकरणकोषः इत्यादयः।
    • सचिन्-टेण्डुल्करः विराट कोह्ली क्रिस् गेय्ल् इत्यादयः क्रीडकाः सन्ति
    • अष्टाध्यायी सांख्यकारिका तर्कसंग्रहः इत्यादयः ग्रन्थाः सन्ति।

    हिन्दी में अर्थ​

    इत्यादि

    Meaning in English

    etc

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)