🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ जलचराः का अर्थ (Meaning of Samskrit word jalacharAH)

    जलचराः

    वर्णविच्छेदः – ज् + अ + ल् + अ + च् + अ + र् + आः
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — जलचर विग्रहः — जले चरन्ति इति जलचराः
    • तदा ते जलचराः महता उत्साहेन तं परितः स्थितवन्तः।
    • नद्यां बहवः जलचराः भवन्ति।
    • अस्मिन् समुद्रे मत्स्याः मकराः कूर्मः अष्टभुजः कुम्भीरः इत्यादयः जलचराः सन्ति।

    हिन्दी में अर्थ​

    जलीय जीव

    Meaning in English

    aquatic creatures

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)