🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ कण्ठे का अर्थ (Meaning of Samskrit word kaNThe)

    कण्ठे

    वर्णविच्छेदः – क् + अ + ण् + ठ् + ए
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
    यस्मिन् अङ्गे ग्रहणम्, ताडनम्, प्रहरणम् इत्यादिकं भवति, तस्य अङ्गस्य सप्तमीविभक्तिः भवति।
    • शत्रुः तं कण्ठे गृह्णाति।

    हिन्दी में अर्थ​

    गले (से)

    Meaning in English

    (by) the throat

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)