🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ करोति का अर्थ (Meaning of Samskrit word karoti)

    करोति

    वर्णविच्छेदः – क् + अ + र् + ओ + त् + इ
    एकवचनम् पुरुषः — प्रथमः क्रियापदम्
    • रमा किं करोति?सा विद्यालयं गच्छति।
    • श्यामः किं करोति?सः खेलति।
    • भवती कुत्र कार्यं करोति?अहं चिकित्सालये कार्यं करोमि।
    • सः भिक्षाटनेन जीवनं करोति स्म​।
    • सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म।
    • भक्तः यज्ञं करोति।

    हिन्दी में अर्थ​

    करता/करती है

    Meaning in English

    does (verb)

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)