💬
notification icon 0
Notifications
    संस्कृत शब्द​ कश्चित् का अर्थ (Meaning of Samskrit word kashchit)

    कश्चित्

    वर्णविच्छेदः – क् + अ + श् + च् + इ + त्
    • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।
    • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।
    • अत्रान्तरे बृहद्द्युम्नः नाम कश्चित् राजा रैभ्यस्य मार्गदर्शने कञ्चित् यज्ञम् आरब्धवान् आसीत्।

    हिन्दी में अर्थ​

    कोई

    Meaning in English

    any, anyone, some, someone

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)