🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ कुर्वन्ति का अर्थ (Meaning of Samskrit word kurvanti)

    कुर्वन्ति

    वर्णविच्छेदः – क् + उ + र् + व् + अ + न् + त् + इ
    बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
    • बालिकाः किं कुर्वन्ति?
    • क्रीडाङ्गणे बालाः किं कुर्वन्ति?
    • बालकाः उच्चैः कोलाहलं कुर्वन्ति।
    • ते कदापि स्वपितरं क्षेत्रे सहायतां कुर्वन्ति स्म​।
    • रात्रौ अष्टवादने रात्रिभोजनं कुर्वन्ति।
    • दश सेवकाः निरन्तरं सेवां कुर्वन्ति।

    हिन्दी में अर्थ​

    करती/करते हैं

    Meaning in English

    do

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)