🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ लघुपात्रद्वयम् का अर्थ (Meaning of Samskrit word laghupAtradvayam)

    लघुपात्रद्वयम् 🔊

    वर्णविच्छेदः – ल् + अ + घ् + उ + प् + आ + त् + र् + अ + द् + व् + अ + य् + अ + म्
    एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — लघुपात्रद्वय विग्रहः — पात्रयोः द्वयं - पात्रद्वयं, लघु च तत् पात्रद्वयं च - लघुपात्रद्वयम्
    • पेटिकायां लघुपात्रद्वयम्‌ आसीत्‌।
    • पाकशालायां लघुपात्रद्वयम् अस्ति।
    • उत्पीठिकायाः उपरि लघुपात्रद्वयम् अस्ति।

    हिन्दी में अर्थ​

    दो छोटे पात्र

    Meaning in English

    two small vessels

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)