🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ महाभारतचित्रकारः का अर्थ (Meaning of Samskrit word mahAbhAratachitrakAraH)

    महाभारतचित्रकारः

    वर्णविच्छेदः – म् + अ + ह् + आ + भ् + आ + र् + अ + त् + अ + च् + इ + त् + र् + अ + क् + आ + र् + अः
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — महाभारतचित्रकार विग्रहः — महाभारतस्य चित्रकारः
    • एकस्यां भित्तौ महाभारतचित्रकारः चित्रं लिखति।
    • महाभारतचित्रकारः सुन्दुराणि चित्राणि निर्माति।

    हिन्दी में अर्थ​

    महाभारत के चित्रकार

    Meaning in English

    the artist of the Mahabharata

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)