🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ मम का अर्थ (Meaning of Samskrit word mama)

    मम

    वर्णविच्छेदः – म् + अ + म् + अ
    एकवचनम् विभक्तिः — षष्ठी सर्वनाम
    • मम नाम रामः।
    • त्वमेव सर्वं मम देवदेव।
    • वयं सर्वे मम मातुलगृहं गतवन्तः।
    • मम गृहस्य पुरतः मार्गः अस्ति।
    • मम आज्ञा भवद्भिः पालनीया।
    • मम गृहं समीपे एव अस्ति। अतः अहं पादाभ्याम् एव आगच्छामि।
    • जरया मम उत्थातुं शक्तिः नास्ति।

    हिन्दी में अर्थ​

    मेरा

    Meaning in English

    my

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)