संस्कृत शब्द मित्राणि का अर्थ (Meaning of Samskrit word mitrANi)
मित्राणि
वर्णविच्छेदः – म् + इ + त् + र् + आ + ण् + इ
- मित्राणि उद्याने क्रीडन्ति।
- मित्राणि पुस्तकानि पठन्ति।
- सायंकाले तस्य अनेकानि मित्राणि गृहम् आगच्छन्।
- भवतः कति मित्राणि सन्ति? — मम मित्राणि न सन्ति एव।
हिन्दी में अर्थ
मित्रों
Meaning in English
friends

