संस्कृत शब्द मुख्यनिर्वाचनायुक्तः का अर्थ (Meaning of Samskrit word mukhyanirvAchanAyuktaH)
मुख्यनिर्वाचनायुक्तः
वर्णविच्छेदः – म् + उ + ख् + य् + अ + न् + इ + र् + व् + आ + च् + अ + न् + आ + य् + उ + क् + त् + अः
- भारतस्य वर्तमानः मुख्यनिर्वाचनायुक्तः कः अस्ति?
हिन्दी में अर्थ
मुख्य चुनाव आयुक्त
Meaning in English
Chief Election Commissioner

