🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ नवीनस्य का अर्थ (Meaning of Samskrit word navInasya)

    नवीनस्य 🔊

    वर्णविच्छेदः – न् + अ + व् + ई + न् + अ + स् + य् + अ
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी विशेषणम् मूलशब्दः — नवीन
    • नवीनस्य पुस्तकस्य विषयः उत्तमः अस्ति।
    • नवीनस्य विद्यालयस्य उद्घाटनं कृतम्।
    • नवीनस्य विचारस्य प्रभावं समाजे दृढम् अस्ति।

    हिन्दी में अर्थ​

    नये का

    Meaning in English

    of the new

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)