🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ निर्धनेभ्यः का अर्थ (Meaning of Samskrit word nirdhanebhyaH)

    निर्धनेभ्यः

    वर्णविच्छेदः – न् + इ + र् + ध् + अ + न् + ए + भ् + य् + अः
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — चतुर्थी मूलशब्दः — निर्धन
    • निर्धनेभ्यः दानं दत्तवत्यः।
    • निर्धनेभ्यः दानं देयम्। तेन पुण्यं लभ्यते।
    • आदर्शः पुरुषः निर्धनेभ्यः जनेभ्यः वस्त्राणि पुस्तकानि धनं भोजनं ददाति।

    हिन्दी में अर्थ​

    गरीबों को

    Meaning in English

    to the poor

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)