💬
notification icon 0
Notifications
    संस्कृत शब्द​ निष्कासितवान् का अर्थ (Meaning of Samskrit word niShkAsitavAn)

    निष्कासितवान् 🔊

    वर्णविच्छेदः – न् + इ + ष् + क् + आ + स् + इ + त् + अ + व् + आ + न्
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा धातुः — कस् उपसर्गः — निस् प्रत्ययः — णिच् + क्तवतु
    • पत्रवाहकः मां निष्कासितवान्।

    हिन्दी में अर्थ​

    निष्कासित

    Meaning in English

    expelled

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)