🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ पाण्डवाः का अर्थ (Meaning of Samskrit word pANDavAH)

    पाण्डवाः

    वर्णविच्छेदः – प् + आ + ण् + ड् + अ + व् + आः
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
    • पाण्डवाः पञ्च आसन्।
    • कुरुक्षेत्ररणरङ्गे पाण्डवाः एकत्र तिष्ठन्ति। कौरवाः एकत्र तिष्ठन्ति।
    • पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः।
    • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।
    • पाण्डवाः राजभवनात् गच्छन्ति।

    हिन्दी में अर्थ​

    पांडव

    Meaning in English

    the Pandavas

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)