🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ पादस्य का अर्थ (Meaning of Samskrit word pAdasya)

    पादस्य

    वर्णविच्छेदः – प् + आ + द् + अ + स् + य् + अ
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — पाद
    • यात्रायाः दिनद्वयात् पूर्वम् एव राधा द्विचक्रिकायाः अपतत्, तस्मात्, तस्याः दक्षिणस्य पादस्य अस्थि क्षतम् अभवत्।
    • सर्वे जनाः पादस्य स्वास्थ्यम् अभिज्ञान्ति।
    • पादस्य चालनं स्थिरं वर्तते।

    हिन्दी में अर्थ​

    पैर की

    Meaning in English

    of foot

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)