🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ पापभाग् का अर्थ (Meaning of Samskrit word pApabhAg)

    पापभाग्

    वर्णविच्छेदः – प् + आ + प् + अ + भ् + आ + ग्
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा विशेषणम् मूलशब्दः — पापभाज्
    • यः निन्दां करोति सः तु पापभाग् भवति एव​, यः शृणोति सोऽपि पापभाग् भवति।
    • अहं तं निन्दामि यः पापभाग् अस्ति।
    • दुष्कृत्यं कृतवान् जनः पापभाग् भवति।

    हिन्दी में अर्थ​

    पाप का भागीदार

    Meaning in English

    sinful

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)