🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ पाठशालागमनवेलायां का अर्थ (Meaning of Samskrit word pAThashAlAgamanavelAyAM)

    पाठशालागमनवेलायां / पाठशालागमनवेलायाम् 🔊

    वर्णविच्छेदः – प् + आ + ठ् + अ + श् + आ + ल् + आ + ग् + अ + म् + अ + न् + अ + व् + ए + ल् + आ + य् + आं
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — सप्तमी मूलशब्दः — पाठशालागमनवेला विग्रहः — पाठशाला-गमनस्य वेला, तस्याम्
    • भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम।
    • पाठशालागमनवेलायां बालकाः उत्साहिताः भवन्ति।
    • पाठशालागमनवेलायां सः बालकः पुस्तकं स्वीकृतवान्।

    हिन्दी में अर्थ​

    स्कूल जाते समय

    Meaning in English

    at the time of going to school

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)