🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications

    शब्दकोषः

    Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 165.

    इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

    This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

    पृष्ठ (Page): १६५ (165)

    शब्द (पद​) ITRANS IAST
    विविधपक्षाः vividhapakShAH vividhapakṣāḥ
    🔊 प्लास्टिकस्य plAsTikasya plāsṭikasya
    🔊 शिक्षकाणां / शिक्षकाणाम् shikShakANAM śikṣakāṇāṃ
    पित्रोः pitroH pitroḥ
    🔊 प्राप्स्यति prApsyati prāpsyati
    🔊 प्रधानमन्त्रिमहोदयानां / प्रधानमन्त्रिमहोदयानाम् pradhAnamantrimahodayAnAM pradhānamantrimahodayānāṃ
    जागरूकतया jAgarUkatayA jāgarūkatayā
    देयाः deyAH deyāḥ
    संस्काराः saMskArAH saṃskārāḥ
    बालेभ्यः bAlebhyaH bālebhyaḥ
    अस्मद्सदृशेभ्यः asmadsadRRishebhyaH asmadsadṛśebhyaḥ
    🔊 भग्ना bhagnA bhagnā
    काँचकूपी kA.NchakUpI kām̐cakūpī
    निष्कासितवती niShkAsitavatI niṣkāsitavatī
    काँचकूपीं / काँचकूपीम् kA.NchakUpIM kām̐cakūpīṃ
    अवलेहस्य avalehasya avalehasya
    पाकशालातः pAkashAlAtaH pākaśālātaḥ
    यामिनी yAminI yāminī
    चिटिकां / चिटिकाम् chiTikAM ciṭikāṃ
    एकैकां / एकैकाम् ekaikAM ekaikāṃ