Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 213.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): २१३ (213)

शब्द (पद​) ITRANS IAST
🔊 सहस्राधिकाः sahasrAdhikAH sahasrādhikāḥ
🔊 मुकेशस्य mukeshasya mukeśasya
🔊 शयानः shayAnaH śayānaḥ
🔊 अयोध्यायां / अयोध्यायाम् ayodhyAyAM ayodhyāyāṃ
🔊 प्रेरणायाः preraNAyAH preraṇāyāḥ
🔊 मथुरायां / मथुरायाम् mathurAyAM mathurāyāṃ
🔊 काशीनगरे kAshInagare kāśīnagare
🔊 पुण्यनद्यः puNyanadyaH puṇyanadyaḥ
🔊 तीर्थस्थानेषु tIrthasthAneShu tīrthasthāneṣu
🔊 पुण्यभूमिः puNyabhUmiH puṇyabhūmiḥ
🔊 भारतः bhArataH bhārataḥ
🔊 चेन्नैनगरस्य chennainagarasya cennainagarasya
🔊 सर्वेजनाः sarvejanAH sarvejanāḥ
🔊 जुहूतटे juhUtaTe juhūtaṭe
🔊 मुम्बयीनगरस्य mumbayInagarasya mumbayīnagarasya
🔊 नारिकेलफलेभ्यः nArikelaphalebhyaH nārikelaphalebhyaḥ
🔊 समुद्रतटे samudrataTe samudrataṭe
मित्रेभ्यः mitrebhyaH mitrebhyaḥ
🔊 फलाभ्यां / फलाभ्याम् phalAbhyAM phalābhyāṃ
🔊 ज्ञानाय j~nAnAya jñānāya