🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications

    शब्दकोषः

    Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 22.

    इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

    This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

    पृष्ठ (Page): २२ (22)

    शब्द (पद​) ITRANS IAST
    मनुष्यस्य manuShyasya manuṣyasya
    अन्नमुत्पादयन्ति annamutpAdayanti annamutpādayanti
    परिश्रमेण parishrameNa pariśrameṇa
    प्राणाः prANAH prāṇāḥ
    भारतस्य bhAratasya bhāratasya
    एव eva eva
    कृषकाः kRRiShakAH kṛṣakāḥ
    अतः ataH ataḥ
    कृषिकार्यं / कृषिकार्यम् kRRiShikAryaM kṛṣikāryaṃ
    अशीतिः ashItiH aśītiḥ
    प्रतिशतम् pratishatam pratiśatam
    देशे deshe deśe
    अस्मिन् asmin asmin
    कृषिप्रधानः kRRiShipradhAnaH kṛṣipradhānaḥ
    पठितवान् paThitavAn paṭhitavān
    पाठितवान् pAThitavAn pāṭhitavān
    अपाठयत् apAThayat apāṭhayat
    गतवान् gatavAn gatavān
    लिखितवती likhitavatI likhitavatī
    लिखितवान् likhitavAn likhitavān