संस्कृत शब्द परिणेष्यामि का अर्थ (Meaning of Samskrit word pariNeShyAmi)
परिणेष्यामि
वर्णविच्छेदः – प् + अ + र् + इ + ण् + ए + ष् + य् + आ + म् + इ
- अहम् एतां परिणेष्यामि।
- "तर्हि अहं त्वां न परिणेष्यामि" इति मयूरी उक्तवती।
हिन्दी में अर्थ
(मैं) विवाह करूँगा
Meaning in English
(I) will marry

